Declension table of ?arātīvan

Deva

MasculineSingularDualPlural
Nominativearātīvā arātīvānau arātīvānaḥ
Vocativearātīvan arātīvānau arātīvānaḥ
Accusativearātīvānam arātīvānau arātīvnaḥ
Instrumentalarātīvnā arātīvabhyām arātīvabhiḥ
Dativearātīvne arātīvabhyām arātīvabhyaḥ
Ablativearātīvnaḥ arātīvabhyām arātīvabhyaḥ
Genitivearātīvnaḥ arātīvnoḥ arātīvnām
Locativearātīvni arātīvani arātīvnoḥ arātīvasu

Compound arātīva -

Adverb -arātīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria