Declension table of ?arāntaragatā

Deva

FeminineSingularDualPlural
Nominativearāntaragatā arāntaragate arāntaragatāḥ
Vocativearāntaragate arāntaragate arāntaragatāḥ
Accusativearāntaragatām arāntaragate arāntaragatāḥ
Instrumentalarāntaragatayā arāntaragatābhyām arāntaragatābhiḥ
Dativearāntaragatāyai arāntaragatābhyām arāntaragatābhyaḥ
Ablativearāntaragatāyāḥ arāntaragatābhyām arāntaragatābhyaḥ
Genitivearāntaragatāyāḥ arāntaragatayoḥ arāntaragatānām
Locativearāntaragatāyām arāntaragatayoḥ arāntaragatāsu

Adverb -arāntaragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria