Declension table of ?arālahasta

Deva

MasculineSingularDualPlural
Nominativearālahastaḥ arālahastau arālahastāḥ
Vocativearālahasta arālahastau arālahastāḥ
Accusativearālahastam arālahastau arālahastān
Instrumentalarālahastena arālahastābhyām arālahastaiḥ arālahastebhiḥ
Dativearālahastāya arālahastābhyām arālahastebhyaḥ
Ablativearālahastāt arālahastābhyām arālahastebhyaḥ
Genitivearālahastasya arālahastayoḥ arālahastānām
Locativearālahaste arālahastayoḥ arālahasteṣu

Compound arālahasta -

Adverb -arālahastam -arālahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria