Declension table of ?arākṣasa

Deva

MasculineSingularDualPlural
Nominativearākṣasaḥ arākṣasau arākṣasāḥ
Vocativearākṣasa arākṣasau arākṣasāḥ
Accusativearākṣasam arākṣasau arākṣasān
Instrumentalarākṣasena arākṣasābhyām arākṣasaiḥ arākṣasebhiḥ
Dativearākṣasāya arākṣasābhyām arākṣasebhyaḥ
Ablativearākṣasāt arākṣasābhyām arākṣasebhyaḥ
Genitivearākṣasasya arākṣasayoḥ arākṣasānām
Locativearākṣase arākṣasayoḥ arākṣaseṣu

Compound arākṣasa -

Adverb -arākṣasam -arākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria