Declension table of ?arāgadveṣiṇī

Deva

FeminineSingularDualPlural
Nominativearāgadveṣiṇī arāgadveṣiṇyau arāgadveṣiṇyaḥ
Vocativearāgadveṣiṇi arāgadveṣiṇyau arāgadveṣiṇyaḥ
Accusativearāgadveṣiṇīm arāgadveṣiṇyau arāgadveṣiṇīḥ
Instrumentalarāgadveṣiṇyā arāgadveṣiṇībhyām arāgadveṣiṇībhiḥ
Dativearāgadveṣiṇyai arāgadveṣiṇībhyām arāgadveṣiṇībhyaḥ
Ablativearāgadveṣiṇyāḥ arāgadveṣiṇībhyām arāgadveṣiṇībhyaḥ
Genitivearāgadveṣiṇyāḥ arāgadveṣiṇyoḥ arāgadveṣiṇīnām
Locativearāgadveṣiṇyām arāgadveṣiṇyoḥ arāgadveṣiṇīṣu

Compound arāgadveṣiṇi - arāgadveṣiṇī -

Adverb -arāgadveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria