Declension table of ?araṇyenuvākya

Deva

MasculineSingularDualPlural
Nominativearaṇyenuvākyaḥ araṇyenuvākyau araṇyenuvākyāḥ
Vocativearaṇyenuvākya araṇyenuvākyau araṇyenuvākyāḥ
Accusativearaṇyenuvākyam araṇyenuvākyau araṇyenuvākyān
Instrumentalaraṇyenuvākyena araṇyenuvākyābhyām araṇyenuvākyaiḥ araṇyenuvākyebhiḥ
Dativearaṇyenuvākyāya araṇyenuvākyābhyām araṇyenuvākyebhyaḥ
Ablativearaṇyenuvākyāt araṇyenuvākyābhyām araṇyenuvākyebhyaḥ
Genitivearaṇyenuvākyasya araṇyenuvākyayoḥ araṇyenuvākyānām
Locativearaṇyenuvākye araṇyenuvākyayoḥ araṇyenuvākyeṣu

Compound araṇyenuvākya -

Adverb -araṇyenuvākyam -araṇyenuvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria