Declension table of ?araṇyavāstuka

Deva

MasculineSingularDualPlural
Nominativearaṇyavāstukaḥ araṇyavāstukau araṇyavāstukāḥ
Vocativearaṇyavāstuka araṇyavāstukau araṇyavāstukāḥ
Accusativearaṇyavāstukam araṇyavāstukau araṇyavāstukān
Instrumentalaraṇyavāstukena araṇyavāstukābhyām araṇyavāstukaiḥ araṇyavāstukebhiḥ
Dativearaṇyavāstukāya araṇyavāstukābhyām araṇyavāstukebhyaḥ
Ablativearaṇyavāstukāt araṇyavāstukābhyām araṇyavāstukebhyaḥ
Genitivearaṇyavāstukasya araṇyavāstukayoḥ araṇyavāstukānām
Locativearaṇyavāstuke araṇyavāstukayoḥ araṇyavāstukeṣu

Compound araṇyavāstuka -

Adverb -araṇyavāstukam -araṇyavāstukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria