Declension table of ?araṇyarakṣaka

Deva

MasculineSingularDualPlural
Nominativearaṇyarakṣakaḥ araṇyarakṣakau araṇyarakṣakāḥ
Vocativearaṇyarakṣaka araṇyarakṣakau araṇyarakṣakāḥ
Accusativearaṇyarakṣakam araṇyarakṣakau araṇyarakṣakān
Instrumentalaraṇyarakṣakeṇa araṇyarakṣakābhyām araṇyarakṣakaiḥ araṇyarakṣakebhiḥ
Dativearaṇyarakṣakāya araṇyarakṣakābhyām araṇyarakṣakebhyaḥ
Ablativearaṇyarakṣakāt araṇyarakṣakābhyām araṇyarakṣakebhyaḥ
Genitivearaṇyarakṣakasya araṇyarakṣakayoḥ araṇyarakṣakāṇām
Locativearaṇyarakṣake araṇyarakṣakayoḥ araṇyarakṣakeṣu

Compound araṇyarakṣaka -

Adverb -araṇyarakṣakam -araṇyarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria