Declension table of ?araṇyamakṣikā

Deva

FeminineSingularDualPlural
Nominativearaṇyamakṣikā araṇyamakṣike araṇyamakṣikāḥ
Vocativearaṇyamakṣike araṇyamakṣike araṇyamakṣikāḥ
Accusativearaṇyamakṣikām araṇyamakṣike araṇyamakṣikāḥ
Instrumentalaraṇyamakṣikayā araṇyamakṣikābhyām araṇyamakṣikābhiḥ
Dativearaṇyamakṣikāyai araṇyamakṣikābhyām araṇyamakṣikābhyaḥ
Ablativearaṇyamakṣikāyāḥ araṇyamakṣikābhyām araṇyamakṣikābhyaḥ
Genitivearaṇyamakṣikāyāḥ araṇyamakṣikayoḥ araṇyamakṣikāṇām
Locativearaṇyamakṣikāyām araṇyamakṣikayoḥ araṇyamakṣikāsu

Adverb -araṇyamakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria