Declension table of ?araṇyakāṇḍa

Deva

NeuterSingularDualPlural
Nominativearaṇyakāṇḍam araṇyakāṇḍe araṇyakāṇḍāni
Vocativearaṇyakāṇḍa araṇyakāṇḍe araṇyakāṇḍāni
Accusativearaṇyakāṇḍam araṇyakāṇḍe araṇyakāṇḍāni
Instrumentalaraṇyakāṇḍena araṇyakāṇḍābhyām araṇyakāṇḍaiḥ
Dativearaṇyakāṇḍāya araṇyakāṇḍābhyām araṇyakāṇḍebhyaḥ
Ablativearaṇyakāṇḍāt araṇyakāṇḍābhyām araṇyakāṇḍebhyaḥ
Genitivearaṇyakāṇḍasya araṇyakāṇḍayoḥ araṇyakāṇḍānām
Locativearaṇyakāṇḍe araṇyakāṇḍayoḥ araṇyakāṇḍeṣu

Compound araṇyakāṇḍa -

Adverb -araṇyakāṇḍam -araṇyakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria