Declension table of ?araṇyabhāgā

Deva

FeminineSingularDualPlural
Nominativearaṇyabhāgā araṇyabhāge araṇyabhāgāḥ
Vocativearaṇyabhāge araṇyabhāge araṇyabhāgāḥ
Accusativearaṇyabhāgām araṇyabhāge araṇyabhāgāḥ
Instrumentalaraṇyabhāgayā araṇyabhāgābhyām araṇyabhāgābhiḥ
Dativearaṇyabhāgāyai araṇyabhāgābhyām araṇyabhāgābhyaḥ
Ablativearaṇyabhāgāyāḥ araṇyabhāgābhyām araṇyabhāgābhyaḥ
Genitivearaṇyabhāgāyāḥ araṇyabhāgayoḥ araṇyabhāgānām
Locativearaṇyabhāgāyām araṇyabhāgayoḥ araṇyabhāgāsu

Adverb -araṇyabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria