Declension table of ?araṇāvihāriṇī

Deva

FeminineSingularDualPlural
Nominativearaṇāvihāriṇī araṇāvihāriṇyau araṇāvihāriṇyaḥ
Vocativearaṇāvihāriṇi araṇāvihāriṇyau araṇāvihāriṇyaḥ
Accusativearaṇāvihāriṇīm araṇāvihāriṇyau araṇāvihāriṇīḥ
Instrumentalaraṇāvihāriṇyā araṇāvihāriṇībhyām araṇāvihāriṇībhiḥ
Dativearaṇāvihāriṇyai araṇāvihāriṇībhyām araṇāvihāriṇībhyaḥ
Ablativearaṇāvihāriṇyāḥ araṇāvihāriṇībhyām araṇāvihāriṇībhyaḥ
Genitivearaṇāvihāriṇyāḥ araṇāvihāriṇyoḥ araṇāvihāriṇīnām
Locativearaṇāvihāriṇyām araṇāvihāriṇyoḥ araṇāvihāriṇīṣu

Compound araṇāvihāriṇi - araṇāvihāriṇī -

Adverb -araṇāvihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria