Declension table of ?araṅghuṣā

Deva

FeminineSingularDualPlural
Nominativearaṅghuṣā araṅghuṣe araṅghuṣāḥ
Vocativearaṅghuṣe araṅghuṣe araṅghuṣāḥ
Accusativearaṅghuṣām araṅghuṣe araṅghuṣāḥ
Instrumentalaraṅghuṣayā araṅghuṣābhyām araṅghuṣābhiḥ
Dativearaṅghuṣāyai araṅghuṣābhyām araṅghuṣābhyaḥ
Ablativearaṅghuṣāyāḥ araṅghuṣābhyām araṅghuṣābhyaḥ
Genitivearaṅghuṣāyāḥ araṅghuṣayoḥ araṅghuṣāṇām
Locativearaṅghuṣāyām araṅghuṣayoḥ araṅghuṣāsu

Adverb -araṅghuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria