Declension table of ?arṇavasaridāśrita

Deva

NeuterSingularDualPlural
Nominativearṇavasaridāśritam arṇavasaridāśrite arṇavasaridāśritāni
Vocativearṇavasaridāśrita arṇavasaridāśrite arṇavasaridāśritāni
Accusativearṇavasaridāśritam arṇavasaridāśrite arṇavasaridāśritāni
Instrumentalarṇavasaridāśritena arṇavasaridāśritābhyām arṇavasaridāśritaiḥ
Dativearṇavasaridāśritāya arṇavasaridāśritābhyām arṇavasaridāśritebhyaḥ
Ablativearṇavasaridāśritāt arṇavasaridāśritābhyām arṇavasaridāśritebhyaḥ
Genitivearṇavasaridāśritasya arṇavasaridāśritayoḥ arṇavasaridāśritānām
Locativearṇavasaridāśrite arṇavasaridāśritayoḥ arṇavasaridāśriteṣu

Compound arṇavasaridāśrita -

Adverb -arṇavasaridāśritam -arṇavasaridāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria