Declension table of ?arṇavamala

Deva

NeuterSingularDualPlural
Nominativearṇavamalam arṇavamale arṇavamalāni
Vocativearṇavamala arṇavamale arṇavamalāni
Accusativearṇavamalam arṇavamale arṇavamalāni
Instrumentalarṇavamalena arṇavamalābhyām arṇavamalaiḥ
Dativearṇavamalāya arṇavamalābhyām arṇavamalebhyaḥ
Ablativearṇavamalāt arṇavamalābhyām arṇavamalebhyaḥ
Genitivearṇavamalasya arṇavamalayoḥ arṇavamalānām
Locativearṇavamale arṇavamalayoḥ arṇavamaleṣu

Compound arṇavamala -

Adverb -arṇavamalam -arṇavamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria