Declension table of ?arṇavānta

Deva

MasculineSingularDualPlural
Nominativearṇavāntaḥ arṇavāntau arṇavāntāḥ
Vocativearṇavānta arṇavāntau arṇavāntāḥ
Accusativearṇavāntam arṇavāntau arṇavāntān
Instrumentalarṇavāntena arṇavāntābhyām arṇavāntaiḥ arṇavāntebhiḥ
Dativearṇavāntāya arṇavāntābhyām arṇavāntebhyaḥ
Ablativearṇavāntāt arṇavāntābhyām arṇavāntebhyaḥ
Genitivearṇavāntasya arṇavāntayoḥ arṇavāntānām
Locativearṇavānte arṇavāntayoḥ arṇavānteṣu

Compound arṇavānta -

Adverb -arṇavāntam -arṇavāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria