Declension table of ?arṇasvat

Deva

MasculineSingularDualPlural
Nominativearṇasvān arṇasvantau arṇasvantaḥ
Vocativearṇasvan arṇasvantau arṇasvantaḥ
Accusativearṇasvantam arṇasvantau arṇasvataḥ
Instrumentalarṇasvatā arṇasvadbhyām arṇasvadbhiḥ
Dativearṇasvate arṇasvadbhyām arṇasvadbhyaḥ
Ablativearṇasvataḥ arṇasvadbhyām arṇasvadbhyaḥ
Genitivearṇasvataḥ arṇasvatoḥ arṇasvatām
Locativearṇasvati arṇasvatoḥ arṇasvatsu

Compound arṇasvat -

Adverb -arṇasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria