Declension table of ?arṇasāti

Deva

FeminineSingularDualPlural
Nominativearṇasātiḥ arṇasātī arṇasātayaḥ
Vocativearṇasāte arṇasātī arṇasātayaḥ
Accusativearṇasātim arṇasātī arṇasātīḥ
Instrumentalarṇasātyā arṇasātibhyām arṇasātibhiḥ
Dativearṇasātyai arṇasātaye arṇasātibhyām arṇasātibhyaḥ
Ablativearṇasātyāḥ arṇasāteḥ arṇasātibhyām arṇasātibhyaḥ
Genitivearṇasātyāḥ arṇasāteḥ arṇasātyoḥ arṇasātīnām
Locativearṇasātyām arṇasātau arṇasātyoḥ arṇasātiṣu

Compound arṇasāti -

Adverb -arṇasāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria