Declension table of ?apūryamāṇā

Deva

FeminineSingularDualPlural
Nominativeapūryamāṇā apūryamāṇe apūryamāṇāḥ
Vocativeapūryamāṇe apūryamāṇe apūryamāṇāḥ
Accusativeapūryamāṇām apūryamāṇe apūryamāṇāḥ
Instrumentalapūryamāṇayā apūryamāṇābhyām apūryamāṇābhiḥ
Dativeapūryamāṇāyai apūryamāṇābhyām apūryamāṇābhyaḥ
Ablativeapūryamāṇāyāḥ apūryamāṇābhyām apūryamāṇābhyaḥ
Genitiveapūryamāṇāyāḥ apūryamāṇayoḥ apūryamāṇānām
Locativeapūryamāṇāyām apūryamāṇayoḥ apūryamāṇāsu

Adverb -apūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria