Declension table of ?apūryamāṇa

Deva

NeuterSingularDualPlural
Nominativeapūryamāṇam apūryamāṇe apūryamāṇāni
Vocativeapūryamāṇa apūryamāṇe apūryamāṇāni
Accusativeapūryamāṇam apūryamāṇe apūryamāṇāni
Instrumentalapūryamāṇena apūryamāṇābhyām apūryamāṇaiḥ
Dativeapūryamāṇāya apūryamāṇābhyām apūryamāṇebhyaḥ
Ablativeapūryamāṇāt apūryamāṇābhyām apūryamāṇebhyaḥ
Genitiveapūryamāṇasya apūryamāṇayoḥ apūryamāṇānām
Locativeapūryamāṇe apūryamāṇayoḥ apūryamāṇeṣu

Compound apūryamāṇa -

Adverb -apūryamāṇam -apūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria