Declension table of ?apūrvīya

Deva

NeuterSingularDualPlural
Nominativeapūrvīyam apūrvīye apūrvīyāṇi
Vocativeapūrvīya apūrvīye apūrvīyāṇi
Accusativeapūrvīyam apūrvīye apūrvīyāṇi
Instrumentalapūrvīyeṇa apūrvīyābhyām apūrvīyaiḥ
Dativeapūrvīyāya apūrvīyābhyām apūrvīyebhyaḥ
Ablativeapūrvīyāt apūrvīyābhyām apūrvīyebhyaḥ
Genitiveapūrvīyasya apūrvīyayoḥ apūrvīyāṇām
Locativeapūrvīye apūrvīyayoḥ apūrvīyeṣu

Compound apūrvīya -

Adverb -apūrvīyam -apūrvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria