Declension table of ?apūrvavāda

Deva

MasculineSingularDualPlural
Nominativeapūrvavādaḥ apūrvavādau apūrvavādāḥ
Vocativeapūrvavāda apūrvavādau apūrvavādāḥ
Accusativeapūrvavādam apūrvavādau apūrvavādān
Instrumentalapūrvavādena apūrvavādābhyām apūrvavādaiḥ apūrvavādebhiḥ
Dativeapūrvavādāya apūrvavādābhyām apūrvavādebhyaḥ
Ablativeapūrvavādāt apūrvavādābhyām apūrvavādebhyaḥ
Genitiveapūrvavādasya apūrvavādayoḥ apūrvavādānām
Locativeapūrvavāde apūrvavādayoḥ apūrvavādeṣu

Compound apūrvavāda -

Adverb -apūrvavādam -apūrvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria