Declension table of ?apūruṣaghnā

Deva

FeminineSingularDualPlural
Nominativeapūruṣaghnā apūruṣaghne apūruṣaghnāḥ
Vocativeapūruṣaghne apūruṣaghne apūruṣaghnāḥ
Accusativeapūruṣaghnām apūruṣaghne apūruṣaghnāḥ
Instrumentalapūruṣaghnayā apūruṣaghnābhyām apūruṣaghnābhiḥ
Dativeapūruṣaghnāyai apūruṣaghnābhyām apūruṣaghnābhyaḥ
Ablativeapūruṣaghnāyāḥ apūruṣaghnābhyām apūruṣaghnābhyaḥ
Genitiveapūruṣaghnāyāḥ apūruṣaghnayoḥ apūruṣaghnānām
Locativeapūruṣaghnāyām apūruṣaghnayoḥ apūruṣaghnāsu

Adverb -apūruṣaghnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria