Declension table of ?apūjaka

Deva

MasculineSingularDualPlural
Nominativeapūjakaḥ apūjakau apūjakāḥ
Vocativeapūjaka apūjakau apūjakāḥ
Accusativeapūjakam apūjakau apūjakān
Instrumentalapūjakena apūjakābhyām apūjakaiḥ apūjakebhiḥ
Dativeapūjakāya apūjakābhyām apūjakebhyaḥ
Ablativeapūjakāt apūjakābhyām apūjakebhyaḥ
Genitiveapūjakasya apūjakayoḥ apūjakānām
Locativeapūjake apūjakayoḥ apūjakeṣu

Compound apūjaka -

Adverb -apūjakam -apūjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria