Declension table of ?apuruṣāparādha

Deva

MasculineSingularDualPlural
Nominativeapuruṣāparādhaḥ apuruṣāparādhau apuruṣāparādhāḥ
Vocativeapuruṣāparādha apuruṣāparādhau apuruṣāparādhāḥ
Accusativeapuruṣāparādham apuruṣāparādhau apuruṣāparādhān
Instrumentalapuruṣāparādhena apuruṣāparādhābhyām apuruṣāparādhaiḥ apuruṣāparādhebhiḥ
Dativeapuruṣāparādhāya apuruṣāparādhābhyām apuruṣāparādhebhyaḥ
Ablativeapuruṣāparādhāt apuruṣāparādhābhyām apuruṣāparādhebhyaḥ
Genitiveapuruṣāparādhasya apuruṣāparādhayoḥ apuruṣāparādhānām
Locativeapuruṣāparādhe apuruṣāparādhayoḥ apuruṣāparādheṣu

Compound apuruṣāparādha -

Adverb -apuruṣāparādham -apuruṣāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria