Declension table of ?apuronuvākyakā

Deva

FeminineSingularDualPlural
Nominativeapuronuvākyakā apuronuvākyake apuronuvākyakāḥ
Vocativeapuronuvākyake apuronuvākyake apuronuvākyakāḥ
Accusativeapuronuvākyakām apuronuvākyake apuronuvākyakāḥ
Instrumentalapuronuvākyakayā apuronuvākyakābhyām apuronuvākyakābhiḥ
Dativeapuronuvākyakāyai apuronuvākyakābhyām apuronuvākyakābhyaḥ
Ablativeapuronuvākyakāyāḥ apuronuvākyakābhyām apuronuvākyakābhyaḥ
Genitiveapuronuvākyakāyāḥ apuronuvākyakayoḥ apuronuvākyakānām
Locativeapuronuvākyakāyām apuronuvākyakayoḥ apuronuvākyakāsu

Adverb -apuronuvākyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria