Declension table of ?apunaḥprāpya

Deva

NeuterSingularDualPlural
Nominativeapunaḥprāpyam apunaḥprāpye apunaḥprāpyāṇi
Vocativeapunaḥprāpya apunaḥprāpye apunaḥprāpyāṇi
Accusativeapunaḥprāpyam apunaḥprāpye apunaḥprāpyāṇi
Instrumentalapunaḥprāpyeṇa apunaḥprāpyābhyām apunaḥprāpyaiḥ
Dativeapunaḥprāpyāya apunaḥprāpyābhyām apunaḥprāpyebhyaḥ
Ablativeapunaḥprāpyāt apunaḥprāpyābhyām apunaḥprāpyebhyaḥ
Genitiveapunaḥprāpyasya apunaḥprāpyayoḥ apunaḥprāpyāṇām
Locativeapunaḥprāpye apunaḥprāpyayoḥ apunaḥprāpyeṣu

Compound apunaḥprāpya -

Adverb -apunaḥprāpyam -apunaḥprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria