Declension table of ?apuṣpa

Deva

MasculineSingularDualPlural
Nominativeapuṣpaḥ apuṣpau apuṣpāḥ
Vocativeapuṣpa apuṣpau apuṣpāḥ
Accusativeapuṣpam apuṣpau apuṣpān
Instrumentalapuṣpeṇa apuṣpābhyām apuṣpaiḥ apuṣpebhiḥ
Dativeapuṣpāya apuṣpābhyām apuṣpebhyaḥ
Ablativeapuṣpāt apuṣpābhyām apuṣpebhyaḥ
Genitiveapuṣpasya apuṣpayoḥ apuṣpāṇām
Locativeapuṣpe apuṣpayoḥ apuṣpeṣu

Compound apuṣpa -

Adverb -apuṣpam -apuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria