Declension table of ?apuṣṭārthatva

Deva

NeuterSingularDualPlural
Nominativeapuṣṭārthatvam apuṣṭārthatve apuṣṭārthatvāni
Vocativeapuṣṭārthatva apuṣṭārthatve apuṣṭārthatvāni
Accusativeapuṣṭārthatvam apuṣṭārthatve apuṣṭārthatvāni
Instrumentalapuṣṭārthatvena apuṣṭārthatvābhyām apuṣṭārthatvaiḥ
Dativeapuṣṭārthatvāya apuṣṭārthatvābhyām apuṣṭārthatvebhyaḥ
Ablativeapuṣṭārthatvāt apuṣṭārthatvābhyām apuṣṭārthatvebhyaḥ
Genitiveapuṣṭārthatvasya apuṣṭārthatvayoḥ apuṣṭārthatvānām
Locativeapuṣṭārthatve apuṣṭārthatvayoḥ apuṣṭārthatveṣu

Compound apuṣṭārthatva -

Adverb -apuṣṭārthatvam -apuṣṭārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria