Declension table of ?apuṣṭārtha

Deva

MasculineSingularDualPlural
Nominativeapuṣṭārthaḥ apuṣṭārthau apuṣṭārthāḥ
Vocativeapuṣṭārtha apuṣṭārthau apuṣṭārthāḥ
Accusativeapuṣṭārtham apuṣṭārthau apuṣṭārthān
Instrumentalapuṣṭārthena apuṣṭārthābhyām apuṣṭārthaiḥ apuṣṭārthebhiḥ
Dativeapuṣṭārthāya apuṣṭārthābhyām apuṣṭārthebhyaḥ
Ablativeapuṣṭārthāt apuṣṭārthābhyām apuṣṭārthebhyaḥ
Genitiveapuṣṭārthasya apuṣṭārthayoḥ apuṣṭārthānām
Locativeapuṣṭārthe apuṣṭārthayoḥ apuṣṭārtheṣu

Compound apuṣṭārtha -

Adverb -apuṣṭārtham -apuṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria