Declension table of ?apuṣṭa

Deva

NeuterSingularDualPlural
Nominativeapuṣṭam apuṣṭe apuṣṭāni
Vocativeapuṣṭa apuṣṭe apuṣṭāni
Accusativeapuṣṭam apuṣṭe apuṣṭāni
Instrumentalapuṣṭena apuṣṭābhyām apuṣṭaiḥ
Dativeapuṣṭāya apuṣṭābhyām apuṣṭebhyaḥ
Ablativeapuṣṭāt apuṣṭābhyām apuṣṭebhyaḥ
Genitiveapuṣṭasya apuṣṭayoḥ apuṣṭānām
Locativeapuṣṭe apuṣṭayoḥ apuṣṭeṣu

Compound apuṣṭa -

Adverb -apuṣṭam -apuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria