Declension table of ?apuṇyakṛt

Deva

MasculineSingularDualPlural
Nominativeapuṇyakṛt apuṇyakṛtau apuṇyakṛtaḥ
Vocativeapuṇyakṛt apuṇyakṛtau apuṇyakṛtaḥ
Accusativeapuṇyakṛtam apuṇyakṛtau apuṇyakṛtaḥ
Instrumentalapuṇyakṛtā apuṇyakṛdbhyām apuṇyakṛdbhiḥ
Dativeapuṇyakṛte apuṇyakṛdbhyām apuṇyakṛdbhyaḥ
Ablativeapuṇyakṛtaḥ apuṇyakṛdbhyām apuṇyakṛdbhyaḥ
Genitiveapuṇyakṛtaḥ apuṇyakṛtoḥ apuṇyakṛtām
Locativeapuṇyakṛti apuṇyakṛtoḥ apuṇyakṛtsu

Compound apuṇyakṛt -

Adverb -apuṇyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria