Declension table of ?aptumatā

Deva

FeminineSingularDualPlural
Nominativeaptumatā aptumate aptumatāḥ
Vocativeaptumate aptumate aptumatāḥ
Accusativeaptumatām aptumate aptumatāḥ
Instrumentalaptumatayā aptumatābhyām aptumatābhiḥ
Dativeaptumatāyai aptumatābhyām aptumatābhyaḥ
Ablativeaptumatāyāḥ aptumatābhyām aptumatābhyaḥ
Genitiveaptumatāyāḥ aptumatayoḥ aptumatānām
Locativeaptumatāyām aptumatayoḥ aptumatāsu

Adverb -aptumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria