Declension table of ?apsusaṃśitā

Deva

FeminineSingularDualPlural
Nominativeapsusaṃśitā apsusaṃśite apsusaṃśitāḥ
Vocativeapsusaṃśite apsusaṃśite apsusaṃśitāḥ
Accusativeapsusaṃśitām apsusaṃśite apsusaṃśitāḥ
Instrumentalapsusaṃśitayā apsusaṃśitābhyām apsusaṃśitābhiḥ
Dativeapsusaṃśitāyai apsusaṃśitābhyām apsusaṃśitābhyaḥ
Ablativeapsusaṃśitāyāḥ apsusaṃśitābhyām apsusaṃśitābhyaḥ
Genitiveapsusaṃśitāyāḥ apsusaṃśitayoḥ apsusaṃśitānām
Locativeapsusaṃśitāyām apsusaṃśitayoḥ apsusaṃśitāsu

Adverb -apsusaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria