Declension table of ?apsusaṃśita

Deva

NeuterSingularDualPlural
Nominativeapsusaṃśitam apsusaṃśite apsusaṃśitāni
Vocativeapsusaṃśita apsusaṃśite apsusaṃśitāni
Accusativeapsusaṃśitam apsusaṃśite apsusaṃśitāni
Instrumentalapsusaṃśitena apsusaṃśitābhyām apsusaṃśitaiḥ
Dativeapsusaṃśitāya apsusaṃśitābhyām apsusaṃśitebhyaḥ
Ablativeapsusaṃśitāt apsusaṃśitābhyām apsusaṃśitebhyaḥ
Genitiveapsusaṃśitasya apsusaṃśitayoḥ apsusaṃśitānām
Locativeapsusaṃśite apsusaṃśitayoḥ apsusaṃśiteṣu

Compound apsusaṃśita -

Adverb -apsusaṃśitam -apsusaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria