Declension table of ?apsudīkṣā

Deva

FeminineSingularDualPlural
Nominativeapsudīkṣā apsudīkṣe apsudīkṣāḥ
Vocativeapsudīkṣe apsudīkṣe apsudīkṣāḥ
Accusativeapsudīkṣām apsudīkṣe apsudīkṣāḥ
Instrumentalapsudīkṣayā apsudīkṣābhyām apsudīkṣābhiḥ
Dativeapsudīkṣāyai apsudīkṣābhyām apsudīkṣābhyaḥ
Ablativeapsudīkṣāyāḥ apsudīkṣābhyām apsudīkṣābhyaḥ
Genitiveapsudīkṣāyāḥ apsudīkṣayoḥ apsudīkṣāṇām
Locativeapsudīkṣāyām apsudīkṣayoḥ apsudīkṣāsu

Adverb -apsudīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria