Declension table of ?apsava

Deva

NeuterSingularDualPlural
Nominativeapsavam apsave apsavāni
Vocativeapsava apsave apsavāni
Accusativeapsavam apsave apsavāni
Instrumentalapsavena apsavābhyām apsavaiḥ
Dativeapsavāya apsavābhyām apsavebhyaḥ
Ablativeapsavāt apsavābhyām apsavebhyaḥ
Genitiveapsavasya apsavayoḥ apsavānām
Locativeapsave apsavayoḥ apsaveṣu

Compound apsava -

Adverb -apsavam -apsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria