Declension table of ?apsarastīrtha

Deva

NeuterSingularDualPlural
Nominativeapsarastīrtham apsarastīrthe apsarastīrthāni
Vocativeapsarastīrtha apsarastīrthe apsarastīrthāni
Accusativeapsarastīrtham apsarastīrthe apsarastīrthāni
Instrumentalapsarastīrthena apsarastīrthābhyām apsarastīrthaiḥ
Dativeapsarastīrthāya apsarastīrthābhyām apsarastīrthebhyaḥ
Ablativeapsarastīrthāt apsarastīrthābhyām apsarastīrthebhyaḥ
Genitiveapsarastīrthasya apsarastīrthayoḥ apsarastīrthānām
Locativeapsarastīrthe apsarastīrthayoḥ apsarastīrtheṣu

Compound apsarastīrtha -

Adverb -apsarastīrtham -apsarastīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria