Declension table of ?apsarāyita

Deva

NeuterSingularDualPlural
Nominativeapsarāyitam apsarāyite apsarāyitāni
Vocativeapsarāyita apsarāyite apsarāyitāni
Accusativeapsarāyitam apsarāyite apsarāyitāni
Instrumentalapsarāyitena apsarāyitābhyām apsarāyitaiḥ
Dativeapsarāyitāya apsarāyitābhyām apsarāyitebhyaḥ
Ablativeapsarāyitāt apsarāyitābhyām apsarāyitebhyaḥ
Genitiveapsarāyitasya apsarāyitayoḥ apsarāyitānām
Locativeapsarāyite apsarāyitayoḥ apsarāyiteṣu

Compound apsarāyita -

Adverb -apsarāyitam -apsarāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria