Declension table of ?aprodita

Deva

NeuterSingularDualPlural
Nominativeaproditam aprodite aproditāni
Vocativeaprodita aprodite aproditāni
Accusativeaproditam aprodite aproditāni
Instrumentalaproditena aproditābhyām aproditaiḥ
Dativeaproditāya aproditābhyām aproditebhyaḥ
Ablativeaproditāt aproditābhyām aproditebhyaḥ
Genitiveaproditasya aproditayoḥ aproditānām
Locativeaprodite aproditayoḥ aproditeṣu

Compound aprodita -

Adverb -aproditam -aproditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria