Declension table of ?aprodita

Deva

MasculineSingularDualPlural
Nominativeaproditaḥ aproditau aproditāḥ
Vocativeaprodita aproditau aproditāḥ
Accusativeaproditam aproditau aproditān
Instrumentalaproditena aproditābhyām aproditaiḥ aproditebhiḥ
Dativeaproditāya aproditābhyām aproditebhyaḥ
Ablativeaproditāt aproditābhyām aproditebhyaḥ
Genitiveaproditasya aproditayoḥ aproditānām
Locativeaprodite aproditayoḥ aproditeṣu

Compound aprodita -

Adverb -aproditam -aproditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria