Declension table of ?aproṣitā

Deva

FeminineSingularDualPlural
Nominativeaproṣitā aproṣite aproṣitāḥ
Vocativeaproṣite aproṣite aproṣitāḥ
Accusativeaproṣitām aproṣite aproṣitāḥ
Instrumentalaproṣitayā aproṣitābhyām aproṣitābhiḥ
Dativeaproṣitāyai aproṣitābhyām aproṣitābhyaḥ
Ablativeaproṣitāyāḥ aproṣitābhyām aproṣitābhyaḥ
Genitiveaproṣitāyāḥ aproṣitayoḥ aproṣitānām
Locativeaproṣitāyām aproṣitayoḥ aproṣitāsu

Adverb -aproṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria