Declension table of ?apriyavādin

Deva

MasculineSingularDualPlural
Nominativeapriyavādī apriyavādinau apriyavādinaḥ
Vocativeapriyavādin apriyavādinau apriyavādinaḥ
Accusativeapriyavādinam apriyavādinau apriyavādinaḥ
Instrumentalapriyavādinā apriyavādibhyām apriyavādibhiḥ
Dativeapriyavādine apriyavādibhyām apriyavādibhyaḥ
Ablativeapriyavādinaḥ apriyavādibhyām apriyavādibhyaḥ
Genitiveapriyavādinaḥ apriyavādinoḥ apriyavādinām
Locativeapriyavādini apriyavādinoḥ apriyavādiṣu

Compound apriyavādi -

Adverb -apriyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria