Declension table of ?apriyaṃvada

Deva

NeuterSingularDualPlural
Nominativeapriyaṃvadam apriyaṃvade apriyaṃvadāni
Vocativeapriyaṃvada apriyaṃvade apriyaṃvadāni
Accusativeapriyaṃvadam apriyaṃvade apriyaṃvadāni
Instrumentalapriyaṃvadena apriyaṃvadābhyām apriyaṃvadaiḥ
Dativeapriyaṃvadāya apriyaṃvadābhyām apriyaṃvadebhyaḥ
Ablativeapriyaṃvadāt apriyaṃvadābhyām apriyaṃvadebhyaḥ
Genitiveapriyaṃvadasya apriyaṃvadayoḥ apriyaṃvadānām
Locativeapriyaṃvade apriyaṃvadayoḥ apriyaṃvadeṣu

Compound apriyaṃvada -

Adverb -apriyaṃvadam -apriyaṃvadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria