Declension table of ?apreta

Deva

NeuterSingularDualPlural
Nominativeapretam aprete apretāni
Vocativeapreta aprete apretāni
Accusativeapretam aprete apretāni
Instrumentalapretena apretābhyām apretaiḥ
Dativeapretāya apretābhyām apretebhyaḥ
Ablativeapretāt apretābhyām apretebhyaḥ
Genitiveapretasya apretayoḥ apretānām
Locativeaprete apretayoḥ apreteṣu

Compound apreta -

Adverb -apretam -apretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria