Declension table of ?apreman

Deva

NeuterSingularDualPlural
Nominativeaprema apremṇī apremāṇi
Vocativeapreman aprema apremṇī apremāṇi
Accusativeaprema apremṇī apremāṇi
Instrumentalapremṇā apremabhyām apremabhiḥ
Dativeapremṇe apremabhyām apremabhyaḥ
Ablativeapremṇaḥ apremabhyām apremabhyaḥ
Genitiveapremṇaḥ apremṇoḥ apremṇām
Locativeapremṇi apremaṇi apremṇoḥ apremasu

Compound aprema -

Adverb -aprema -apremam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria