Declension table of ?aprayujyamānā

Deva

FeminineSingularDualPlural
Nominativeaprayujyamānā aprayujyamāne aprayujyamānāḥ
Vocativeaprayujyamāne aprayujyamāne aprayujyamānāḥ
Accusativeaprayujyamānām aprayujyamāne aprayujyamānāḥ
Instrumentalaprayujyamānayā aprayujyamānābhyām aprayujyamānābhiḥ
Dativeaprayujyamānāyai aprayujyamānābhyām aprayujyamānābhyaḥ
Ablativeaprayujyamānāyāḥ aprayujyamānābhyām aprayujyamānābhyaḥ
Genitiveaprayujyamānāyāḥ aprayujyamānayoḥ aprayujyamānānām
Locativeaprayujyamānāyām aprayujyamānayoḥ aprayujyamānāsu

Adverb -aprayujyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria