Declension table of ?aprayujyamāna

Deva

NeuterSingularDualPlural
Nominativeaprayujyamānam aprayujyamāne aprayujyamānāni
Vocativeaprayujyamāna aprayujyamāne aprayujyamānāni
Accusativeaprayujyamānam aprayujyamāne aprayujyamānāni
Instrumentalaprayujyamānena aprayujyamānābhyām aprayujyamānaiḥ
Dativeaprayujyamānāya aprayujyamānābhyām aprayujyamānebhyaḥ
Ablativeaprayujyamānāt aprayujyamānābhyām aprayujyamānebhyaḥ
Genitiveaprayujyamānasya aprayujyamānayoḥ aprayujyamānānām
Locativeaprayujyamāne aprayujyamānayoḥ aprayujyamāneṣu

Compound aprayujyamāna -

Adverb -aprayujyamānam -aprayujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria