Declension table of ?aprayatā

Deva

FeminineSingularDualPlural
Nominativeaprayatā aprayate aprayatāḥ
Vocativeaprayate aprayate aprayatāḥ
Accusativeaprayatām aprayate aprayatāḥ
Instrumentalaprayatayā aprayatābhyām aprayatābhiḥ
Dativeaprayatāyai aprayatābhyām aprayatābhyaḥ
Ablativeaprayatāyāḥ aprayatābhyām aprayatābhyaḥ
Genitiveaprayatāyāḥ aprayatayoḥ aprayatānām
Locativeaprayatāyām aprayatayoḥ aprayatāsu

Adverb -aprayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria