Declension table of ?aprayāsa

Deva

MasculineSingularDualPlural
Nominativeaprayāsaḥ aprayāsau aprayāsāḥ
Vocativeaprayāsa aprayāsau aprayāsāḥ
Accusativeaprayāsam aprayāsau aprayāsān
Instrumentalaprayāsena aprayāsābhyām aprayāsaiḥ aprayāsebhiḥ
Dativeaprayāsāya aprayāsābhyām aprayāsebhyaḥ
Ablativeaprayāsāt aprayāsābhyām aprayāsebhyaḥ
Genitiveaprayāsasya aprayāsayoḥ aprayāsānām
Locativeaprayāse aprayāsayoḥ aprayāseṣu

Compound aprayāsa -

Adverb -aprayāsam -aprayāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria